您现在的位置是:首页 >

石壁精舍还湖中作节选 精舍什么意思?作何解释?

火烧 2022-04-08 22:26:34 1054
精舍什么意思?作何解释? 又做精庐。意为智德精练者之舍宅。即寺院之别称。经典中虽屡见精舍一词,然其原语不一,如杂阿含经卷二十一之鸡林精舍(梵 Kukkutārāma)、法句譬喻经卷一之美园精舍(梵 G
石壁精舍还湖中作节选 精舍什么意思?作何解释?

精舍什么意思?作何解释?  

又做精庐。意为智德精练者之舍宅。即寺院之别称。经典中虽屡见精舍一词,然其原语不一,如杂阿含经卷二十一之鸡林精舍(梵 Kukkutārāma)、法句譬喻经卷一之美园精舍(梵 Ghositārāma)、别译杂阿含经卷二之耆陀精舍(梵 Jetavanānāthapindadasyārāma)、大唐西域记卷七之不穿耳精舍(梵 Aviddhakarna-sajghārāma)等,此或以阿蓝摩(梵 ārāma,巴同),或以僧伽蓝(梵 sajghārāma,巴同)译为精舍;而中阿含卷四十九大空经之加罗释精舍(梵 Ghatāya-sakkassa-vihāra)、迦罗差摩释精舍(梵 Kālaksemakasya-sakyasya-vihāra)、摩诃僧祇律卷八之仙人聚落精舍(梵 Rsigrāma-vihāra)、丛林精舍(梵 Pindavana-vihāra)等,则是以毘诃罗(梵 vihāra,巴同)译为精舍;此外,亦有以阿练若(梵 āranya,巴 arañña)、求呵(梵 guhā,巴同),及梵语 nivāsana(巴同)、agāra-śāla(巴 agārasāla)、āvasatha(巴同)等,译为精舍者。〔出曜经卷二、法显传、摩诃僧祇律卷一、释氏要览卷上〕(参阅「寺院」2414) p5882  
永远跟党走
  • 如果你觉得本站很棒,可以通过扫码支付打赏哦!

    • 微信收款码
    • 支付宝收款码